Original

यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः ।तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम् ॥ ९ ॥

Segmented

यद् अन्यो वचनम् ब्रूयान् मद्-वाक्य-बल-चोदितः तत् सर्वम् अखिलेन उक्तम् मे आख्यातव्यम् अनादृतम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
ब्रूयान् ब्रू pos=v,p=3,n=s,l=vidhilin
मद् मद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
बल बल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अखिलेन अखिलेन pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
आख्यातव्यम् आख्या pos=va,g=n,c=1,n=s,f=krtya
अनादृतम् अनादृत pos=a,g=n,c=1,n=s