Original

सर्वानृषिवरान्वत्सा आनयध्वं ममाज्ञया ।सशिष्यान्सुहृदश्चैव सर्त्विजः सुबहुश्रुतान् ॥ ८ ॥

Segmented

सर्वान् ऋषि-वरान् वत्सा आनयध्वम् मे आज्ञया स शिष्यान् सुहृदः च एव स ऋत्विजः सु बहु-श्रुतान्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
ऋषि ऋषि pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
वत्सा वत्स pos=n,g=m,c=8,n=p
आनयध्वम् आनी pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
pos=i
ऋत्विजः ऋत्विज् pos=n,g=m,c=2,n=p
सु सु pos=i
बहु बहु pos=a,comp=y
श्रुतान् श्रुत pos=n,g=m,c=2,n=p