Original

एवमुक्त्वा महातेजाः पुत्रान्परमधार्मिकान् ।व्यादिदेश महाप्राज्ञान्यज्ञसंभारकारणात् ॥ ६ ॥

Segmented

एवम् उक्त्वा महा-तेजाः पुत्रान् परम-धार्मिकान् व्यादिदेश महा-प्राज्ञान् यज्ञ-संभार-कारणात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
धार्मिकान् धार्मिक pos=a,g=m,c=2,n=p
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्राज्ञान् प्राज्ञ pos=a,g=m,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
संभार सम्भार pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s