Original

हस्तप्राप्तमहं मन्ये स्वर्गं तव नरेश्वर ।यस्त्वं कौशिकमागम्य शरण्यं शरणं गतः ॥ ५ ॥

Segmented

हस्त-प्राप्तम् अहम् मन्ये स्वर्गम् तव नरेश्वर यस् त्वम् कौशिकम् आगम्य शरण्यम् शरणम् गतः

Analysis

Word Lemma Parse
हस्त हस्त pos=n,comp=y
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कौशिकम् कौशिक pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
शरण्यम् शरण्य pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part