Original

गुरुशापकृतं रूपं यदिदं त्वयि वर्तते ।अनेन सह रूपेण सशरीरो गमिष्यसि ॥ ४ ॥

Segmented

गुरु-शाप-कृतम् रूपम् यद् इदम् त्वयि वर्तते अनेन सह रूपेण स शरीरः गमिष्यसि

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
शाप शाप pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
अनेन इदम् pos=n,g=n,c=3,n=s
सह सह pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt