Original

अहमामन्त्रये सर्वान्महर्षीन्पुण्यकर्मणः ।यज्ञसाह्यकरान्राजंस्ततो यक्ष्यसि निर्वृतः ॥ ३ ॥

Segmented

अहम् आमन्त्रये सर्वान् महा-ऋषीन् पुण्य-कर्मणः यज्ञ-साह्य-करान् राजंस् ततो यक्ष्यसि निर्वृतः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
आमन्त्रये आमन्त्रय् pos=v,p=1,n=s,l=lat
सर्वान् सर्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
पुण्य पुण्य pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
साह्य साह्य pos=n,comp=y
करान् कर pos=a,g=m,c=2,n=p
राजंस् राजन् pos=n,g=m,c=8,n=s
ततो ततस् pos=i
यक्ष्यसि यज् pos=v,p=2,n=s,l=lrt
निर्वृतः निर्वृत pos=a,g=m,c=1,n=s