Original

एतावदुक्त्वा वचनं विश्वामित्रो महातपाः ।विरराम महातेजा ऋषिमध्ये महामुनिः ॥ २३ ॥

Segmented

एतावद् उक्त्वा वचनम् विश्वामित्रो महा-तपाः विरराम महा-तेजाः ऋषि-मध्ये महा-मुनिः

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s