Original

प्राणातिपातनिरतो निरनुक्रोशतां गतः ।दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति ॥ २२ ॥

Segmented

प्राण-अतिपात-निरतः निरनुक्रोश-ताम् गतः दीर्घ-कालम् मम क्रोधाद् दुर्गतिम् वर्तयिष्यति

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अतिपात अतिपात pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
निरनुक्रोश निरनुक्रोश pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
वर्तयिष्यति वर्तय् pos=v,p=3,n=s,l=lrt