Original

श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ।विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ॥ २० ॥

Segmented

श्व-मांस-नियमित-आहाराः मुष्टिका नाम निर्घृणाः विकृताः च विरूपाः च लोकान् अनुचरन्त्व् इमान्

Analysis

Word Lemma Parse
श्व श्वन् pos=n,comp=y
मांस मांस pos=n,comp=y
नियमित नियम् pos=va,comp=y,f=part
आहाराः आहार pos=n,g=m,c=1,n=p
मुष्टिका मुष्टिक pos=n,g=m,c=1,n=p
नाम नाम pos=i
निर्घृणाः निर्घृण pos=a,g=m,c=1,n=p
विकृताः विकृ pos=va,g=m,c=1,n=p,f=part
pos=i
विरूपाः विरूप pos=a,g=m,c=1,n=p
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
अनुचरन्त्व् अनुचर् pos=v,p=3,n=p,l=lot
इमान् इदम् pos=n,g=m,c=2,n=p