Original

इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् ।शरणं ते भविष्यामि मा भैषीर्नृपपुंगव ॥ २ ॥

Segmented

इक्ष्वाको स्वागतम् वत्स जानामि त्वाम् सु धार्मिकम् शरणम् ते भविष्यामि मा भैषीः नृप-पुंगवैः

Analysis

Word Lemma Parse
इक्ष्वाको इक्ष्वाकु pos=n,g=m,c=8,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
सु सु pos=i
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
मा मा pos=i
भैषीः भी pos=v,p=2,n=s,l=lun_unaug
नृप नृप pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s