Original

अद्य ते कालपाशेन नीता वैवस्वतक्षयम् ।सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः ॥ १९ ॥

Segmented

अद्य ते काल-पाशेन नीता वैवस्वत-क्षयम् सप्त-जाति-शतानि एव मृतपाः सन्तु सर्वशः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते तद् pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
पाशेन पाश pos=n,g=m,c=3,n=s
नीता नी pos=va,g=m,c=1,n=p,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
सप्त सप्तन् pos=n,comp=y
जाति जाति pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
एव एव pos=i
मृतपाः मृतप pos=n,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
सर्वशः सर्वशस् pos=i