Original

यद्दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ।भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥ १८ ॥

Segmented

यद् दूषयन्त्य् अदुष्टम् माम् तप उग्रम् समास्थितम् भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः

Analysis

Word Lemma Parse
यद् यत् pos=i
दूषयन्त्य् दूषय् pos=v,p=3,n=p,l=lat
अदुष्टम् अदुष्ट pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
तप तपस् pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
समास्थितम् समास्था pos=va,g=m,c=2,n=s,f=part
भस्मीभूता भस्मीभू pos=va,g=m,c=1,n=p,f=part
दुरात्मानो दुरात्मन् pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s