Original

तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः ।क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् ॥ १७ ॥

Segmented

तेषाम् तत् वचनम् श्रुत्वा सर्वेषाम् मुनि-पुंगवः क्रोध-संरक्त-नयनः स रोषम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
pos=i
रोषम् रोष pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan