Original

एतद्वचनं नैष्ठुर्यमूचुः संरक्तलोचनाः ।वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः ॥ १६ ॥

Segmented

एतद् वचनम् नैष्ठुर्यम् ऊचुः संरक्त-लोचनाः वासिष्ठा मुनि-शार्दूल सर्वे ते स महोदयाः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
नैष्ठुर्यम् नैष्ठुर्य pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनाः लोचन pos=n,g=m,c=1,n=p
वासिष्ठा वासिष्ठ pos=a,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
महोदयाः महोदय pos=n,g=m,c=1,n=p