Original

क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ।कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ १४ ॥

Segmented

क्षत्रियो याजको यस्य चण्डालस्य विशेषतः कथम् सदसि भोक्तारो हविस् तस्य सुर-ऋषयः

Analysis

Word Lemma Parse
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
याजको याजक pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
चण्डालस्य चण्डाल pos=n,g=m,c=6,n=s
विशेषतः विशेषतः pos=i
कथम् कथम् pos=i
सदसि सदस् pos=n,g=n,c=7,n=s
भोक्तारो भोक्तृ pos=n,g=m,c=1,n=p
हविस् हविस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सुर सुर pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p