Original

श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ।सर्वदेशेषु चागच्छन्वर्जयित्वा महोदयम् ॥ १२ ॥

Segmented

श्रुत्वा ते वचनम् सर्वे समायान्ति द्विजातयः सर्व-देशेषु च अगच्छन् वर्जयित्वा महोदयम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
समायान्ति समाया pos=v,p=3,n=p,l=lat
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
देशेषु देश pos=n,g=m,c=7,n=p
pos=i
अगच्छन् गम् pos=v,p=3,n=p,l=lan
वर्जयित्वा वर्जय् pos=vi
महोदयम् महोदय pos=n,g=m,c=2,n=s