Original

ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ।ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ॥ ११ ॥

Segmented

ते च शिष्याः समागम्य मुनिम् ज्वलित-तेजसम् ऊचुः च वचनम् सर्वे सर्वेषाम् ब्रह्म-वादिनाम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
शिष्याः शिष्य pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
मुनिम् मुनि pos=n,g=m,c=2,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p