Original

तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ।आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ॥ १० ॥

Segmented

तस्य तत् वचनम् श्रुत्वा दिशो जग्मुस् तद्-आज्ञया आजग्मुः अथ देशेभ्यः सर्वेभ्यो ब्रह्म-वादिनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दिशो दिश् pos=n,g=f,c=2,n=p
जग्मुस् गम् pos=v,p=3,n=p,l=lit
तद् तद् pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
देशेभ्यः देश pos=n,g=m,c=5,n=p
सर्वेभ्यो सर्व pos=n,g=m,c=5,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p