Original

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः ।अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम् ॥ १ ॥

Segmented

उक्त-वाक्यम् तु राजानम् कृपया कुशिक-आत्मजः अब्रवीन् मधुरम् वाक्यम् साक्षाच् चण्डाल-रूपिणम्

Analysis

Word Lemma Parse
उक्त वच् pos=va,comp=y,f=part
वाक्यम् वाक्य pos=n,g=m,c=2,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
कृपया कृपा pos=n,g=f,c=3,n=s
कुशिक कुशिक pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
मधुरम् मधुर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
साक्षाच् साक्षात् pos=i
चण्डाल चण्डाल pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s