Original

अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः ।नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः ।चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ॥ ९ ॥

Segmented

अथ रात्र्याम् व्यतीतायाम् राजा चण्डाल-ताम् गतः नील-वस्त्र-धरः नीलः परुषो ध्वस्त-मूर्धजः चित्य-माल्य-अनुलेपः च आयस-आभरणः ऽभवत्

Analysis

Word Lemma Parse
अथ अथ pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
चण्डाल चण्डाल pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
नील नील pos=a,comp=y
वस्त्र वस्त्र pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
नीलः नील pos=a,g=m,c=1,n=s
परुषो परुष pos=a,g=m,c=1,n=s
ध्वस्त ध्वंस् pos=va,comp=y,f=part
मूर्धजः मूर्धज pos=n,g=m,c=1,n=s
चित्य चित्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
अनुलेपः अनुलेप pos=n,g=m,c=1,n=s
pos=i
आयस आयस pos=a,comp=y
आभरणः आभरण pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan