Original

ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ।शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि ।एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ॥ ८ ॥

Segmented

ऋषि-पुत्राः तु तच् छ्रुत्वा वाक्यम् घोर-अभिसंहितम् शेपुः परम-संक्रुद्धाः चण्डाल-त्वम् गमिष्यसि एवम् उक्त्वा महात्मानो विविशुस् ते स्वम् आश्रमम्

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तु तु pos=i
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
घोर घोर pos=a,comp=y
अभिसंहितम् अभिसंधा pos=va,g=n,c=2,n=s,f=part
शेपुः शप् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
चण्डाल चण्डाल pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
विविशुस् विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s