Original

प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः ॥ ७ ॥

Segmented

प्रत्याख्यातो ऽस्मि गुरुणा गुरु-पुत्रैः तथा एव च अन्याम् गतिम् गमिष्यामि स्वस्ति वो ऽस्तु तपः-धनाः

Analysis

Word Lemma Parse
प्रत्याख्यातो प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
गुरुणा गुरु pos=n,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तपः तपस् pos=n,comp=y
धनाः धन pos=n,g=m,c=1,n=p