Original

तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ।स राजा पुनरेवैतानिदं वचनमब्रवीत् ॥ ६ ॥

Segmented

तेषाम् तत् वचनम् श्रुत्वा क्रोध-पर्याकुल-अक्षरम् स राजा पुनः एव एतान् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
क्रोध क्रोध pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan