Original

अशक्यमिति चोवाच वसिष्ठो भगवानृषिः ।तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ॥ ४ ॥

Segmented

अशक्यम् इति च उवाच वसिष्ठो भगवान् ऋषिः तम् वयम् वै समाहर्तुम् क्रतुम् शक्ताः कथम् तव

Analysis

Word Lemma Parse
अशक्यम् अशक्य pos=a,g=n,c=2,n=s
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
वै वै pos=i
समाहर्तुम् समाहृ pos=vi
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
कथम् कथम् pos=i
तव त्वद् pos=n,g=,c=6,n=s