Original

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ।न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥ ३ ॥

Segmented

इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः न च अतिक्रमितुम् शक्यम् वचनम् सत्य-वादिनः

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
pos=i
pos=i
अतिक्रमितुम् अतिक्रम् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s