Original

नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मे ।दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥ २३ ॥

Segmented

न अन्याम् गतिम् गमिष्यामि न अन्यः शरणम् अस्ति मे दैवम् पुरुषकारेण निवर्तयितुम् अर्हसि

Analysis

Word Lemma Parse
pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
शरणम् शरण pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
निवर्तयितुम् निवर्तय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat