Original

तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः ।कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः ॥ २२ ॥

Segmented

तस्य मे परम-आर्तस्य प्रसादम् अभिकाङ्क्षतः कर्तुम् अर्हसि भद्रम् ते दैव-उपहत-कर्मणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
परम परम pos=a,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
अभिकाङ्क्षतः अभिकाङ्क्ष् pos=va,g=m,c=6,n=s,f=part
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
दैव दैव pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
कर्मणः कर्मन् pos=n,g=m,c=6,n=s