Original

दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ।दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ॥ २१ ॥

Segmented

दैवम् एव परम् मन्ये पौरुषम् तु निरर्थकम् दैवेन आक्रम्यते सर्वम् दैवम् हि परमा गतिः

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=2,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
तु तु pos=i
निरर्थकम् निरर्थक pos=a,g=,c=1,n=s
दैवेन दैव pos=n,g=n,c=3,n=s
आक्रम्यते आक्रम् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
हि हि pos=i
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s