Original

धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः ।परितोषं न गच्छन्ति गुरवो मुनिपुंगव ॥ २० ॥

Segmented

धर्मे प्रयतमानस्य यज्ञम् च आहरितुम् इच्छतः परितोषम् न गच्छन्ति गुरवो मुनि-पुंगवैः

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रयतमानस्य प्रयत् pos=va,g=m,c=6,n=s,f=part
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
pos=i
आहरितुम् आहृ pos=vi
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
परितोषम् परितोष pos=n,g=m,c=2,n=s
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
गुरवो गुरु pos=n,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s