Original

प्रत्याख्यातोऽसि दुर्बुद्धे गुरुणा सत्यवादिना ।तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥ २ ॥

Segmented

प्रत्याख्यातो ऽसि दुर्बुद्धे गुरुणा सत्य-वादिना तम् कथम् समतिक्रम्य शाखा-अन्तरम् उपेयिवान्

Analysis

Word Lemma Parse
प्रत्याख्यातो प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
सत्य सत्य pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
समतिक्रम्य समतिक्रम् pos=vi
शाखा शाखा pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part