Original

अनृतं नोक्त पूर्वं मे न च वक्ष्ये कदाचन ।कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे ॥ १८ ॥

Segmented

अनृतम् न उक्त-पूर्वम् मे न च वक्ष्ये कदाचन कृच्छ्रेष्व् अपि गतः सौम्य क्षत्र-धर्मेण ते शपे

Analysis

Word Lemma Parse
अनृतम् अनृत pos=n,g=n,c=2,n=s
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
pos=i
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
कदाचन कदाचन pos=i
कृच्छ्रेष्व् कृच्छ्र pos=n,g=n,c=7,n=p
अपि अपि pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
शपे शप pos=n,g=m,c=7,n=s