Original

सशरीरो दिवं यायामिति मे सौम्यदर्शनम् ।मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम् ॥ १७ ॥

Segmented

स शरीरः दिवम् यायाम् इति मे सौम्य-दर्शनम् मया च इष्टम् क्रतु-शतम् तच् च न अवाप्यते फलम्

Analysis

Word Lemma Parse
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
यायाम् या pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
सौम्य सौम्य pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
क्रतु क्रतु pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तच् तद् pos=n,g=n,c=1,n=s
pos=i
pos=i
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=1,n=s