Original

प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ॥ १६ ॥

Segmented

प्रत्याख्यातो ऽस्मि गुरुणा गुरु-पुत्रैः तथा एव च अनवाप्य एव तम् कामम् मया प्राप्तो विपर्ययः

Analysis

Word Lemma Parse
प्रत्याख्यातो प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
गुरुणा गुरु pos=n,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
अनवाप्य अनवाप्य pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s