Original

अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः ।अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ १५ ॥

Segmented

अथ तद् वाक्यम् आकर्ण्य राजा चण्डाल-ताम् गतः अब्रवीत् प्राञ्जलिः वाक्यम् वाक्य-ज्ञः वाक्य-कोविदम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आकर्ण्य आकर्णय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
चण्डाल चण्डाल pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s