Original

किमागमनकार्यं ते राजपुत्र महाबल ।अयोध्याधिपते वीर शापाच्चण्डालतां गतः ॥ १४ ॥

Segmented

किम् आगमन-कार्यम् ते राज-पुत्र महा-बल अयोध्या-अधिपते वीर शापात् चण्डाल-ताम् गतः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
आगमन आगमन pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
अयोध्या अयोध्या pos=n,comp=y
अधिपते अधिपति pos=n,g=m,c=8,n=s
वीर वीर pos=n,g=m,c=8,n=s
शापात् शाप pos=n,g=m,c=5,n=s
चण्डाल चण्डाल pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part