Original

कारुण्यात्स महातेजा वाक्यं परम धार्मिकः ।इदं जगाद भद्रं ते राजानं घोरदर्शनम् ॥ १३ ॥

Segmented

कारुण्यात् स महा-तेजाः वाक्यम् परम-धार्मिकः इदम् जगाद भद्रम् ते राजानम् घोर-दर्शनम्

Analysis

Word Lemma Parse
कारुण्यात् कारुण्य pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s