Original

विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ।चण्डालरूपिणं राम मुनिः कारुण्यमागतः ॥ १२ ॥

Segmented

विश्वामित्रस् तु तम् दृष्ट्वा राजानम् विफलीकृतम् चण्डाल-रूपिणम् राम मुनिः कारुण्यम् आगतः

Analysis

Word Lemma Parse
विश्वामित्रस् विश्वामित्र pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
विफलीकृतम् विफलीकृ pos=va,g=m,c=2,n=s,f=part
चण्डाल चण्डाल pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part