Original

एको हि राजा काकुत्स्थ जगाम परमात्मवान् ।दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् ॥ ११ ॥

Segmented

एको हि राजा काकुत्स्थ जगाम परम-आत्मवान् दह्यमानो दिवारात्रम् विश्वामित्रम् तपः-धनम्

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
दह्यमानो दह् pos=va,g=m,c=1,n=s,f=part
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
धनम् धन pos=n,g=m,c=2,n=s