Original

तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम् ।प्राद्रवन्सहिता राम पौरा येऽस्यानुगामिनः ॥ १० ॥

Segmented

तम् दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डाल-रूपिणम् प्राद्रवन् सहिता राम पौरा ये अस्य अनुगामिन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्यक्त्वा त्यज् pos=vi
चण्डाल चण्डाल pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
सहिता सहित pos=a,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
पौरा पौर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
अनुगामिन् अनुगामिन् pos=a,g=m,c=1,n=p