Original

ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥ १ ॥

Segmented

ततस् त्रिशङ्कोः वचनम् श्रुत्वा क्रोध-समन्वितम् ऋषि-पुत्र-शतम् राम राजानम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रिशङ्कोः त्रिशङ्कु pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
क्रोध क्रोध pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s
ऋषि ऋषि pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan