Original

पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा ।दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ ९ ॥

Segmented

पिनाक-अस्त्रम् च दयितम् शुष्क-आर्द्रे अशनी तथा दण्डास्त्रम् अथ पैशाचम् क्रौञ्चम् अस्त्रम् तथा एव च

Analysis

Word Lemma Parse
पिनाक पिनाक pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
pos=i
दयितम् दयित pos=a,g=n,c=2,n=s
शुष्क शुष्क pos=a,comp=y
आर्द्रे आर्द्र pos=a,g=f,c=2,n=d
अशनी अशनि pos=n,g=f,c=2,n=d
तथा तथा pos=i
दण्डास्त्रम् दण्डास्त्र pos=n,g=n,c=2,n=s
अथ अथ pos=i
पैशाचम् पैशाच pos=a,g=n,c=2,n=s
क्रौञ्चम् क्रौञ्च pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i