Original

शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ।ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ ८ ॥

Segmented

शोषणम् दारणम् च एव वज्रम् अस्त्रम् सु दुर्जयम् ब्रह्मपाशम् कालपाशम् वारुणम् पाशम् एव च

Analysis

Word Lemma Parse
शोषणम् शोषण pos=n,g=n,c=2,n=s
दारणम् दारण pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
वज्रम् वज्र pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
सु सु pos=i
दुर्जयम् दुर्जय pos=a,g=n,c=1,n=s
ब्रह्मपाशम् ब्रह्मपाश pos=n,g=m,c=2,n=s
कालपाशम् कालपाश pos=n,g=m,c=2,n=s
वारुणम् वारुण pos=a,g=m,c=2,n=s
पाशम् पाश pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i