Original

वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।ऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः ॥ ६ ॥

Segmented

वारुणम् च एव रौद्रम् च ऐन्द्रम् पाशुपतम् तथा ऐषीकम् च अपि चिक्षेप रुषितो गाधिनन्दनः

Analysis

Word Lemma Parse
वारुणम् वारुण pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
pos=i
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
तथा तथा pos=i
ऐषीकम् ऐषीक pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
रुषितो रुष् pos=va,g=m,c=1,n=s,f=part
गाधिनन्दनः गाधिनन्दन pos=n,g=m,c=1,n=s