Original

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम् ।ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥ ५ ॥

Segmented

तस्य अस्त्रम् गाधिपुत्रस्य घोरम् आग्नेयम् उत्तमम् ब्रह्मदण्डेन तच् छान्तम् अग्नेः वेग इव अम्भसा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
गाधिपुत्रस्य गाधिपुत्र pos=n,g=m,c=6,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
ब्रह्मदण्डेन ब्रह्मदण्ड pos=n,g=m,c=3,n=s
तच् तद् pos=n,g=n,c=1,n=s
छान्तम् शम् pos=va,g=n,c=1,n=s,f=part
अग्नेः अग्नि pos=n,g=m,c=6,n=s
वेग वेग pos=n,g=m,c=1,n=s
इव इव pos=i
अम्भसा अम्भस् pos=n,g=n,c=3,n=s