Original

क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शय ।नाशयाम्येष ते दर्पं शस्त्रस्य तव गाधिज ॥ ३ ॥

Segmented

क्षत्रबन्धो स्थितो ऽस्म्य् एष यद् बलम् तद् विदर्शय नाशयाम्य् एष ते दर्पम् शस्त्रस्य तव गाधिज

Analysis

Word Lemma Parse
क्षत्रबन्धो क्षत्रबन्धु pos=n,g=m,c=8,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
विदर्शय विदर्शय् pos=v,p=2,n=s,l=lot
नाशयाम्य् नाशय् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
शस्त्रस्य शस्त्र pos=n,g=n,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
गाधिज गाधिज pos=n,g=m,c=8,n=s