Original

एवमुक्तो महातेजाः शमं चक्रे महातपाः ।विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् ॥ २२ ॥

Segmented

एवम् उक्तो महा-तेजाः शमम् चक्रे महा-तपाः विश्वामित्रो ऽपि निकृतो विनिःश्वस्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
निकृतो निकृ pos=va,g=m,c=1,n=s,f=part
विनिःश्वस्य विनिःश्वस् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan