Original

निगृहीतस्त्वया ब्रह्मन्विश्वामित्रो महातपाः ।प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥ २१ ॥

Segmented

निगृहीतस् त्वया ब्रह्मन् विश्वामित्रो महा-तपाः प्रसीद जपताम् श्रेष्ठ लोकाः सन्तु गत-व्यथाः

Analysis

Word Lemma Parse
निगृहीतस् निग्रह् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
गत गम् pos=va,comp=y,f=part
व्यथाः व्यथा pos=n,g=m,c=1,n=p