Original

प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ।विधूम इव कालाग्निर्यमदण्ड इवापरः ॥ १९ ॥

Segmented

प्राज्वलद् ब्रह्मदण्डः च वसिष्ठस्य कर-उद्यतः विधूम इव कालाग्निः यम-दण्डः इव अपरः

Analysis

Word Lemma Parse
प्राज्वलद् प्रज्वल् pos=v,p=3,n=s,l=lan
ब्रह्मदण्डः ब्रह्मदण्ड pos=n,g=m,c=1,n=s
pos=i
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
कर कर pos=n,comp=y
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
विधूम विधूम pos=a,g=n,c=7,n=s
इव इव pos=i
कालाग्निः कालाग्नि pos=n,g=m,c=1,n=s
यम यम pos=n,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s