Original

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥ १८ ॥

Segmented

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः इव निष्पेतुः अग्नेः धूम-आकुल-अर्चिस्

Analysis

Word Lemma Parse
रोमकूपेषु रोमकूप pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
इव इव pos=i
निष्पेतुः निष्पत् pos=v,p=3,n=p,l=lit
अग्नेः अग्नि pos=n,g=m,c=6,n=s
धूम धूम pos=n,comp=y
आकुल आकुल pos=a,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=6,n=s