Original

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम् ॥ १७ ॥

Segmented

ब्रह्मास्त्रम् ग्रसमानस्य वसिष्ठस्य महात्मनः त्रैलोक्य-मोहनम् रौद्रम् रूपम् आसीत् सु दारुणम्

Analysis

Word Lemma Parse
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
ग्रसमानस्य ग्रस् pos=va,g=m,c=6,n=s,f=part
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
मोहनम् मोहन pos=a,g=n,c=1,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s